सुबन्तावली ?झणत्

Roma

पुमान्एकद्विबहु
प्रथमाझणन् झणन्तौ झणन्तः
सम्बोधनम्झणन् झणन्तौ झणन्तः
द्वितीयाझणन्तम् झणन्तौ झणतः
तृतीयाझणता झणद्भ्याम् झणद्भिः
चतुर्थीझणते झणद्भ्याम् झणद्भ्यः
पञ्चमीझणतः झणद्भ्याम् झणद्भ्यः
षष्ठीझणतः झणतोः झणताम्
सप्तमीझणति झणतोः झणत्सु

समास झणत्

अव्यय ॰झणन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria