सुबन्तावली ?झणमाना

Roma

स्त्रीएकद्विबहु
प्रथमाझणमाना झणमाने झणमानाः
सम्बोधनम्झणमाने झणमाने झणमानाः
द्वितीयाझणमानाम् झणमाने झणमानाः
तृतीयाझणमानया झणमानाभ्याम् झणमानाभिः
चतुर्थीझणमानायै झणमानाभ्याम् झणमानाभ्यः
पञ्चमीझणमानायाः झणमानाभ्याम् झणमानाभ्यः
षष्ठीझणमानायाः झणमानयोः झणमानानाम्
सप्तमीझणमानायाम् झणमानयोः झणमानासु

अव्यय ॰झणमानम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria