Declension table of ?jhṝyat

Deva

MasculineSingularDualPlural
Nominativejhṝyan jhṝyantau jhṝyantaḥ
Vocativejhṝyan jhṝyantau jhṝyantaḥ
Accusativejhṝyantam jhṝyantau jhṝyataḥ
Instrumentaljhṝyatā jhṝyadbhyām jhṝyadbhiḥ
Dativejhṝyate jhṝyadbhyām jhṝyadbhyaḥ
Ablativejhṝyataḥ jhṝyadbhyām jhṝyadbhyaḥ
Genitivejhṝyataḥ jhṝyatoḥ jhṝyatām
Locativejhṝyati jhṝyatoḥ jhṝyatsu

Compound jhṝyat -

Adverb -jhṝyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria