Declension table of ?jhṝyamāṇa

Deva

MasculineSingularDualPlural
Nominativejhṝyamāṇaḥ jhṝyamāṇau jhṝyamāṇāḥ
Vocativejhṝyamāṇa jhṝyamāṇau jhṝyamāṇāḥ
Accusativejhṝyamāṇam jhṝyamāṇau jhṝyamāṇān
Instrumentaljhṝyamāṇena jhṝyamāṇābhyām jhṝyamāṇaiḥ jhṝyamāṇebhiḥ
Dativejhṝyamāṇāya jhṝyamāṇābhyām jhṝyamāṇebhyaḥ
Ablativejhṝyamāṇāt jhṝyamāṇābhyām jhṝyamāṇebhyaḥ
Genitivejhṝyamāṇasya jhṝyamāṇayoḥ jhṝyamāṇānām
Locativejhṝyamāṇe jhṝyamāṇayoḥ jhṝyamāṇeṣu

Compound jhṝyamāṇa -

Adverb -jhṝyamāṇam -jhṝyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria