Declension table of ?jhṛṇāna

Deva

MasculineSingularDualPlural
Nominativejhṛṇānaḥ jhṛṇānau jhṛṇānāḥ
Vocativejhṛṇāna jhṛṇānau jhṛṇānāḥ
Accusativejhṛṇānam jhṛṇānau jhṛṇānān
Instrumentaljhṛṇānena jhṛṇānābhyām jhṛṇānaiḥ jhṛṇānebhiḥ
Dativejhṛṇānāya jhṛṇānābhyām jhṛṇānebhyaḥ
Ablativejhṛṇānāt jhṛṇānābhyām jhṛṇānebhyaḥ
Genitivejhṛṇānasya jhṛṇānayoḥ jhṛṇānānām
Locativejhṛṇāne jhṛṇānayoḥ jhṛṇāneṣu

Compound jhṛṇāna -

Adverb -jhṛṇānam -jhṛṇānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria