Declension table of jeya

Deva

MasculineSingularDualPlural
Nominativejeyaḥ jeyau jeyāḥ
Vocativejeya jeyau jeyāḥ
Accusativejeyam jeyau jeyān
Instrumentaljeyena jeyābhyām jeyaiḥ jeyebhiḥ
Dativejeyāya jeyābhyām jeyebhyaḥ
Ablativejeyāt jeyābhyām jeyebhyaḥ
Genitivejeyasya jeyayoḥ jeyānām
Locativejeye jeyayoḥ jeyeṣu

Compound jeya -

Adverb -jeyam -jeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria