Declension table of jetavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jetavyam | jetavye | jetavyāni |
Vocative | jetavya | jetavye | jetavyāni |
Accusative | jetavyam | jetavye | jetavyāni |
Instrumental | jetavyena | jetavyābhyām | jetavyaiḥ |
Dative | jetavyāya | jetavyābhyām | jetavyebhyaḥ |
Ablative | jetavyāt | jetavyābhyām | jetavyebhyaḥ |
Genitive | jetavyasya | jetavyayoḥ | jetavyānām |
Locative | jetavye | jetavyayoḥ | jetavyeṣu |