Declension table of ?jetavya

Deva

MasculineSingularDualPlural
Nominativejetavyaḥ jetavyau jetavyāḥ
Vocativejetavya jetavyau jetavyāḥ
Accusativejetavyam jetavyau jetavyān
Instrumentaljetavyena jetavyābhyām jetavyaiḥ jetavyebhiḥ
Dativejetavyāya jetavyābhyām jetavyebhyaḥ
Ablativejetavyāt jetavyābhyām jetavyebhyaḥ
Genitivejetavyasya jetavyayoḥ jetavyānām
Locativejetavye jetavyayoḥ jetavyeṣu

Compound jetavya -

Adverb -jetavyam -jetavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria