Declension table of ?jemya

Deva

NeuterSingularDualPlural
Nominativejemyam jemye jemyāni
Vocativejemya jemye jemyāni
Accusativejemyam jemye jemyāni
Instrumentaljemyena jemyābhyām jemyaiḥ
Dativejemyāya jemyābhyām jemyebhyaḥ
Ablativejemyāt jemyābhyām jemyebhyaḥ
Genitivejemyasya jemyayoḥ jemyānām
Locativejemye jemyayoḥ jemyeṣu

Compound jemya -

Adverb -jemyam -jemyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria