Declension table of ?jemya

Deva

MasculineSingularDualPlural
Nominativejemyaḥ jemyau jemyāḥ
Vocativejemya jemyau jemyāḥ
Accusativejemyam jemyau jemyān
Instrumentaljemyena jemyābhyām jemyaiḥ jemyebhiḥ
Dativejemyāya jemyābhyām jemyebhyaḥ
Ablativejemyāt jemyābhyām jemyebhyaḥ
Genitivejemyasya jemyayoḥ jemyānām
Locativejemye jemyayoḥ jemyeṣu

Compound jemya -

Adverb -jemyam -jemyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria