Declension table of ?jemitavyā

Deva

FeminineSingularDualPlural
Nominativejemitavyā jemitavye jemitavyāḥ
Vocativejemitavye jemitavye jemitavyāḥ
Accusativejemitavyām jemitavye jemitavyāḥ
Instrumentaljemitavyayā jemitavyābhyām jemitavyābhiḥ
Dativejemitavyāyai jemitavyābhyām jemitavyābhyaḥ
Ablativejemitavyāyāḥ jemitavyābhyām jemitavyābhyaḥ
Genitivejemitavyāyāḥ jemitavyayoḥ jemitavyānām
Locativejemitavyāyām jemitavyayoḥ jemitavyāsu

Adverb -jemitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria