Declension table of ?jemitavya

Deva

NeuterSingularDualPlural
Nominativejemitavyam jemitavye jemitavyāni
Vocativejemitavya jemitavye jemitavyāni
Accusativejemitavyam jemitavye jemitavyāni
Instrumentaljemitavyena jemitavyābhyām jemitavyaiḥ
Dativejemitavyāya jemitavyābhyām jemitavyebhyaḥ
Ablativejemitavyāt jemitavyābhyām jemitavyebhyaḥ
Genitivejemitavyasya jemitavyayoḥ jemitavyānām
Locativejemitavye jemitavyayoḥ jemitavyeṣu

Compound jemitavya -

Adverb -jemitavyam -jemitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria