Declension table of ?jemitavya

Deva

MasculineSingularDualPlural
Nominativejemitavyaḥ jemitavyau jemitavyāḥ
Vocativejemitavya jemitavyau jemitavyāḥ
Accusativejemitavyam jemitavyau jemitavyān
Instrumentaljemitavyena jemitavyābhyām jemitavyaiḥ jemitavyebhiḥ
Dativejemitavyāya jemitavyābhyām jemitavyebhyaḥ
Ablativejemitavyāt jemitavyābhyām jemitavyebhyaḥ
Genitivejemitavyasya jemitavyayoḥ jemitavyānām
Locativejemitavye jemitavyayoḥ jemitavyeṣu

Compound jemitavya -

Adverb -jemitavyam -jemitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria