Declension table of ?jemiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejemiṣyamāṇā jemiṣyamāṇe jemiṣyamāṇāḥ
Vocativejemiṣyamāṇe jemiṣyamāṇe jemiṣyamāṇāḥ
Accusativejemiṣyamāṇām jemiṣyamāṇe jemiṣyamāṇāḥ
Instrumentaljemiṣyamāṇayā jemiṣyamāṇābhyām jemiṣyamāṇābhiḥ
Dativejemiṣyamāṇāyai jemiṣyamāṇābhyām jemiṣyamāṇābhyaḥ
Ablativejemiṣyamāṇāyāḥ jemiṣyamāṇābhyām jemiṣyamāṇābhyaḥ
Genitivejemiṣyamāṇāyāḥ jemiṣyamāṇayoḥ jemiṣyamāṇānām
Locativejemiṣyamāṇāyām jemiṣyamāṇayoḥ jemiṣyamāṇāsu

Adverb -jemiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria