Declension table of ?jemiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativejemiṣyamāṇam jemiṣyamāṇe jemiṣyamāṇāni
Vocativejemiṣyamāṇa jemiṣyamāṇe jemiṣyamāṇāni
Accusativejemiṣyamāṇam jemiṣyamāṇe jemiṣyamāṇāni
Instrumentaljemiṣyamāṇena jemiṣyamāṇābhyām jemiṣyamāṇaiḥ
Dativejemiṣyamāṇāya jemiṣyamāṇābhyām jemiṣyamāṇebhyaḥ
Ablativejemiṣyamāṇāt jemiṣyamāṇābhyām jemiṣyamāṇebhyaḥ
Genitivejemiṣyamāṇasya jemiṣyamāṇayoḥ jemiṣyamāṇānām
Locativejemiṣyamāṇe jemiṣyamāṇayoḥ jemiṣyamāṇeṣu

Compound jemiṣyamāṇa -

Adverb -jemiṣyamāṇam -jemiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria