Declension table of ?jemiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejemiṣyamāṇaḥ jemiṣyamāṇau jemiṣyamāṇāḥ
Vocativejemiṣyamāṇa jemiṣyamāṇau jemiṣyamāṇāḥ
Accusativejemiṣyamāṇam jemiṣyamāṇau jemiṣyamāṇān
Instrumentaljemiṣyamāṇena jemiṣyamāṇābhyām jemiṣyamāṇaiḥ jemiṣyamāṇebhiḥ
Dativejemiṣyamāṇāya jemiṣyamāṇābhyām jemiṣyamāṇebhyaḥ
Ablativejemiṣyamāṇāt jemiṣyamāṇābhyām jemiṣyamāṇebhyaḥ
Genitivejemiṣyamāṇasya jemiṣyamāṇayoḥ jemiṣyamāṇānām
Locativejemiṣyamāṇe jemiṣyamāṇayoḥ jemiṣyamāṇeṣu

Compound jemiṣyamāṇa -

Adverb -jemiṣyamāṇam -jemiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria