Declension table of ?jemanīya

Deva

MasculineSingularDualPlural
Nominativejemanīyaḥ jemanīyau jemanīyāḥ
Vocativejemanīya jemanīyau jemanīyāḥ
Accusativejemanīyam jemanīyau jemanīyān
Instrumentaljemanīyena jemanīyābhyām jemanīyaiḥ jemanīyebhiḥ
Dativejemanīyāya jemanīyābhyām jemanīyebhyaḥ
Ablativejemanīyāt jemanīyābhyām jemanīyebhyaḥ
Genitivejemanīyasya jemanīyayoḥ jemanīyānām
Locativejemanīye jemanīyayoḥ jemanīyeṣu

Compound jemanīya -

Adverb -jemanīyam -jemanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria