Declension table of ?jemamāna

Deva

NeuterSingularDualPlural
Nominativejemamānam jemamāne jemamānāni
Vocativejemamāna jemamāne jemamānāni
Accusativejemamānam jemamāne jemamānāni
Instrumentaljemamānena jemamānābhyām jemamānaiḥ
Dativejemamānāya jemamānābhyām jemamānebhyaḥ
Ablativejemamānāt jemamānābhyām jemamānebhyaḥ
Genitivejemamānasya jemamānayoḥ jemamānānām
Locativejemamāne jemamānayoḥ jemamāneṣu

Compound jemamāna -

Adverb -jemamānam -jemamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria