Declension table of ?jemamāna

Deva

MasculineSingularDualPlural
Nominativejemamānaḥ jemamānau jemamānāḥ
Vocativejemamāna jemamānau jemamānāḥ
Accusativejemamānam jemamānau jemamānān
Instrumentaljemamānena jemamānābhyām jemamānaiḥ jemamānebhiḥ
Dativejemamānāya jemamānābhyām jemamānebhyaḥ
Ablativejemamānāt jemamānābhyām jemamānebhyaḥ
Genitivejemamānasya jemamānayoḥ jemamānānām
Locativejemamāne jemamānayoḥ jemamāneṣu

Compound jemamāna -

Adverb -jemamānam -jemamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria