Declension table of ?jehyamāna

Deva

NeuterSingularDualPlural
Nominativejehyamānam jehyamāne jehyamānāni
Vocativejehyamāna jehyamāne jehyamānāni
Accusativejehyamānam jehyamāne jehyamānāni
Instrumentaljehyamānena jehyamānābhyām jehyamānaiḥ
Dativejehyamānāya jehyamānābhyām jehyamānebhyaḥ
Ablativejehyamānāt jehyamānābhyām jehyamānebhyaḥ
Genitivejehyamānasya jehyamānayoḥ jehyamānānām
Locativejehyamāne jehyamānayoḥ jehyamāneṣu

Compound jehyamāna -

Adverb -jehyamānam -jehyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria