Declension table of ?jehyā

Deva

FeminineSingularDualPlural
Nominativejehyā jehye jehyāḥ
Vocativejehye jehye jehyāḥ
Accusativejehyām jehye jehyāḥ
Instrumentaljehyayā jehyābhyām jehyābhiḥ
Dativejehyāyai jehyābhyām jehyābhyaḥ
Ablativejehyāyāḥ jehyābhyām jehyābhyaḥ
Genitivejehyāyāḥ jehyayoḥ jehyānām
Locativejehyāyām jehyayoḥ jehyāsu

Adverb -jehyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria