Declension table of ?jehya

Deva

NeuterSingularDualPlural
Nominativejehyam jehye jehyāni
Vocativejehya jehye jehyāni
Accusativejehyam jehye jehyāni
Instrumentaljehyena jehyābhyām jehyaiḥ
Dativejehyāya jehyābhyām jehyebhyaḥ
Ablativejehyāt jehyābhyām jehyebhyaḥ
Genitivejehyasya jehyayoḥ jehyānām
Locativejehye jehyayoḥ jehyeṣu

Compound jehya -

Adverb -jehyam -jehyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria