Declension table of ?jehya

Deva

MasculineSingularDualPlural
Nominativejehyaḥ jehyau jehyāḥ
Vocativejehya jehyau jehyāḥ
Accusativejehyam jehyau jehyān
Instrumentaljehyena jehyābhyām jehyaiḥ jehyebhiḥ
Dativejehyāya jehyābhyām jehyebhyaḥ
Ablativejehyāt jehyābhyām jehyebhyaḥ
Genitivejehyasya jehyayoḥ jehyānām
Locativejehye jehyayoḥ jehyeṣu

Compound jehya -

Adverb -jehyam -jehyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria