Declension table of ?jehitavyā

Deva

FeminineSingularDualPlural
Nominativejehitavyā jehitavye jehitavyāḥ
Vocativejehitavye jehitavye jehitavyāḥ
Accusativejehitavyām jehitavye jehitavyāḥ
Instrumentaljehitavyayā jehitavyābhyām jehitavyābhiḥ
Dativejehitavyāyai jehitavyābhyām jehitavyābhyaḥ
Ablativejehitavyāyāḥ jehitavyābhyām jehitavyābhyaḥ
Genitivejehitavyāyāḥ jehitavyayoḥ jehitavyānām
Locativejehitavyāyām jehitavyayoḥ jehitavyāsu

Adverb -jehitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria