Declension table of ?jehitavya

Deva

NeuterSingularDualPlural
Nominativejehitavyam jehitavye jehitavyāni
Vocativejehitavya jehitavye jehitavyāni
Accusativejehitavyam jehitavye jehitavyāni
Instrumentaljehitavyena jehitavyābhyām jehitavyaiḥ
Dativejehitavyāya jehitavyābhyām jehitavyebhyaḥ
Ablativejehitavyāt jehitavyābhyām jehitavyebhyaḥ
Genitivejehitavyasya jehitavyayoḥ jehitavyānām
Locativejehitavye jehitavyayoḥ jehitavyeṣu

Compound jehitavya -

Adverb -jehitavyam -jehitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria