Declension table of ?jehitavya

Deva

MasculineSingularDualPlural
Nominativejehitavyaḥ jehitavyau jehitavyāḥ
Vocativejehitavya jehitavyau jehitavyāḥ
Accusativejehitavyam jehitavyau jehitavyān
Instrumentaljehitavyena jehitavyābhyām jehitavyaiḥ jehitavyebhiḥ
Dativejehitavyāya jehitavyābhyām jehitavyebhyaḥ
Ablativejehitavyāt jehitavyābhyām jehitavyebhyaḥ
Genitivejehitavyasya jehitavyayoḥ jehitavyānām
Locativejehitavye jehitavyayoḥ jehitavyeṣu

Compound jehitavya -

Adverb -jehitavyam -jehitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria