Declension table of ?jehiṣyat

Deva

MasculineSingularDualPlural
Nominativejehiṣyan jehiṣyantau jehiṣyantaḥ
Vocativejehiṣyan jehiṣyantau jehiṣyantaḥ
Accusativejehiṣyantam jehiṣyantau jehiṣyataḥ
Instrumentaljehiṣyatā jehiṣyadbhyām jehiṣyadbhiḥ
Dativejehiṣyate jehiṣyadbhyām jehiṣyadbhyaḥ
Ablativejehiṣyataḥ jehiṣyadbhyām jehiṣyadbhyaḥ
Genitivejehiṣyataḥ jehiṣyatoḥ jehiṣyatām
Locativejehiṣyati jehiṣyatoḥ jehiṣyatsu

Compound jehiṣyat -

Adverb -jehiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria