Declension table of ?jehiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejehiṣyamāṇā jehiṣyamāṇe jehiṣyamāṇāḥ
Vocativejehiṣyamāṇe jehiṣyamāṇe jehiṣyamāṇāḥ
Accusativejehiṣyamāṇām jehiṣyamāṇe jehiṣyamāṇāḥ
Instrumentaljehiṣyamāṇayā jehiṣyamāṇābhyām jehiṣyamāṇābhiḥ
Dativejehiṣyamāṇāyai jehiṣyamāṇābhyām jehiṣyamāṇābhyaḥ
Ablativejehiṣyamāṇāyāḥ jehiṣyamāṇābhyām jehiṣyamāṇābhyaḥ
Genitivejehiṣyamāṇāyāḥ jehiṣyamāṇayoḥ jehiṣyamāṇānām
Locativejehiṣyamāṇāyām jehiṣyamāṇayoḥ jehiṣyamāṇāsu

Adverb -jehiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria