Declension table of ?jehanīya

Deva

NeuterSingularDualPlural
Nominativejehanīyam jehanīye jehanīyāni
Vocativejehanīya jehanīye jehanīyāni
Accusativejehanīyam jehanīye jehanīyāni
Instrumentaljehanīyena jehanīyābhyām jehanīyaiḥ
Dativejehanīyāya jehanīyābhyām jehanīyebhyaḥ
Ablativejehanīyāt jehanīyābhyām jehanīyebhyaḥ
Genitivejehanīyasya jehanīyayoḥ jehanīyānām
Locativejehanīye jehanīyayoḥ jehanīyeṣu

Compound jehanīya -

Adverb -jehanīyam -jehanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria