Declension table of ?jehanīya

Deva

MasculineSingularDualPlural
Nominativejehanīyaḥ jehanīyau jehanīyāḥ
Vocativejehanīya jehanīyau jehanīyāḥ
Accusativejehanīyam jehanīyau jehanīyān
Instrumentaljehanīyena jehanīyābhyām jehanīyaiḥ jehanīyebhiḥ
Dativejehanīyāya jehanīyābhyām jehanīyebhyaḥ
Ablativejehanīyāt jehanīyābhyām jehanīyebhyaḥ
Genitivejehanīyasya jehanīyayoḥ jehanīyānām
Locativejehanīye jehanīyayoḥ jehanīyeṣu

Compound jehanīya -

Adverb -jehanīyam -jehanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria