Declension table of ?jehamāna

Deva

NeuterSingularDualPlural
Nominativejehamānam jehamāne jehamānāni
Vocativejehamāna jehamāne jehamānāni
Accusativejehamānam jehamāne jehamānāni
Instrumentaljehamānena jehamānābhyām jehamānaiḥ
Dativejehamānāya jehamānābhyām jehamānebhyaḥ
Ablativejehamānāt jehamānābhyām jehamānebhyaḥ
Genitivejehamānasya jehamānayoḥ jehamānānām
Locativejehamāne jehamānayoḥ jehamāneṣu

Compound jehamāna -

Adverb -jehamānam -jehamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria