Declension table of ?jehamāna

Deva

MasculineSingularDualPlural
Nominativejehamānaḥ jehamānau jehamānāḥ
Vocativejehamāna jehamānau jehamānāḥ
Accusativejehamānam jehamānau jehamānān
Instrumentaljehamānena jehamānābhyām jehamānaiḥ jehamānebhiḥ
Dativejehamānāya jehamānābhyām jehamānebhyaḥ
Ablativejehamānāt jehamānābhyām jehamānebhyaḥ
Genitivejehamānasya jehamānayoḥ jehamānānām
Locativejehamāne jehamānayoḥ jehamāneṣu

Compound jehamāna -

Adverb -jehamānam -jehamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria