Declension table of ?jegilyamāna

Deva

MasculineSingularDualPlural
Nominativejegilyamānaḥ jegilyamānau jegilyamānāḥ
Vocativejegilyamāna jegilyamānau jegilyamānāḥ
Accusativejegilyamānam jegilyamānau jegilyamānān
Instrumentaljegilyamānena jegilyamānābhyām jegilyamānaiḥ jegilyamānebhiḥ
Dativejegilyamānāya jegilyamānābhyām jegilyamānebhyaḥ
Ablativejegilyamānāt jegilyamānābhyām jegilyamānebhyaḥ
Genitivejegilyamānasya jegilyamānayoḥ jegilyamānānām
Locativejegilyamāne jegilyamānayoḥ jegilyamāneṣu

Compound jegilyamāna -

Adverb -jegilyamānam -jegilyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria