Declension table of ?jegīyamāna

Deva

NeuterSingularDualPlural
Nominativejegīyamānam jegīyamāne jegīyamānāni
Vocativejegīyamāna jegīyamāne jegīyamānāni
Accusativejegīyamānam jegīyamāne jegīyamānāni
Instrumentaljegīyamānena jegīyamānābhyām jegīyamānaiḥ
Dativejegīyamānāya jegīyamānābhyām jegīyamānebhyaḥ
Ablativejegīyamānāt jegīyamānābhyām jegīyamānebhyaḥ
Genitivejegīyamānasya jegīyamānayoḥ jegīyamānānām
Locativejegīyamāne jegīyamānayoḥ jegīyamāneṣu

Compound jegīyamāna -

Adverb -jegīyamānam -jegīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria