Declension table of ?jegīyamāna

Deva

MasculineSingularDualPlural
Nominativejegīyamānaḥ jegīyamānau jegīyamānāḥ
Vocativejegīyamāna jegīyamānau jegīyamānāḥ
Accusativejegīyamānam jegīyamānau jegīyamānān
Instrumentaljegīyamānena jegīyamānābhyām jegīyamānaiḥ jegīyamānebhiḥ
Dativejegīyamānāya jegīyamānābhyām jegīyamānebhyaḥ
Ablativejegīyamānāt jegīyamānābhyām jegīyamānebhyaḥ
Genitivejegīyamānasya jegīyamānayoḥ jegīyamānānām
Locativejegīyamāne jegīyamānayoḥ jegīyamāneṣu

Compound jegīyamāna -

Adverb -jegīyamānam -jegīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria