Declension table of ?jebhuṣī

Deva

FeminineSingularDualPlural
Nominativejebhuṣī jebhuṣyau jebhuṣyaḥ
Vocativejebhuṣi jebhuṣyau jebhuṣyaḥ
Accusativejebhuṣīm jebhuṣyau jebhuṣīḥ
Instrumentaljebhuṣyā jebhuṣībhyām jebhuṣībhiḥ
Dativejebhuṣyai jebhuṣībhyām jebhuṣībhyaḥ
Ablativejebhuṣyāḥ jebhuṣībhyām jebhuṣībhyaḥ
Genitivejebhuṣyāḥ jebhuṣyoḥ jebhuṣīṇām
Locativejebhuṣyām jebhuṣyoḥ jebhuṣīṣu

Compound jebhuṣi - jebhuṣī -

Adverb -jebhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria