Declension table of ?jebhivas

Deva

MasculineSingularDualPlural
Nominativejebhivān jebhivāṃsau jebhivāṃsaḥ
Vocativejebhivan jebhivāṃsau jebhivāṃsaḥ
Accusativejebhivāṃsam jebhivāṃsau jebhuṣaḥ
Instrumentaljebhuṣā jebhivadbhyām jebhivadbhiḥ
Dativejebhuṣe jebhivadbhyām jebhivadbhyaḥ
Ablativejebhuṣaḥ jebhivadbhyām jebhivadbhyaḥ
Genitivejebhuṣaḥ jebhuṣoḥ jebhuṣām
Locativejebhuṣi jebhuṣoḥ jebhivatsu

Compound jebhivat -

Adverb -jebhivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria