Declension table of ?jebhāna

Deva

MasculineSingularDualPlural
Nominativejebhānaḥ jebhānau jebhānāḥ
Vocativejebhāna jebhānau jebhānāḥ
Accusativejebhānam jebhānau jebhānān
Instrumentaljebhānena jebhānābhyām jebhānaiḥ jebhānebhiḥ
Dativejebhānāya jebhānābhyām jebhānebhyaḥ
Ablativejebhānāt jebhānābhyām jebhānebhyaḥ
Genitivejebhānasya jebhānayoḥ jebhānānām
Locativejebhāne jebhānayoḥ jebhāneṣu

Compound jebhāna -

Adverb -jebhānam -jebhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria