Declension table of ?jeṭuṣī

Deva

FeminineSingularDualPlural
Nominativejeṭuṣī jeṭuṣyau jeṭuṣyaḥ
Vocativejeṭuṣi jeṭuṣyau jeṭuṣyaḥ
Accusativejeṭuṣīm jeṭuṣyau jeṭuṣīḥ
Instrumentaljeṭuṣyā jeṭuṣībhyām jeṭuṣībhiḥ
Dativejeṭuṣyai jeṭuṣībhyām jeṭuṣībhyaḥ
Ablativejeṭuṣyāḥ jeṭuṣībhyām jeṭuṣībhyaḥ
Genitivejeṭuṣyāḥ jeṭuṣyoḥ jeṭuṣīṇām
Locativejeṭuṣyām jeṭuṣyoḥ jeṭuṣīṣu

Compound jeṭuṣi - jeṭuṣī -

Adverb -jeṭuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria