Declension table of ?jeṭivas

Deva

MasculineSingularDualPlural
Nominativejeṭivān jeṭivāṃsau jeṭivāṃsaḥ
Vocativejeṭivan jeṭivāṃsau jeṭivāṃsaḥ
Accusativejeṭivāṃsam jeṭivāṃsau jeṭuṣaḥ
Instrumentaljeṭuṣā jeṭivadbhyām jeṭivadbhiḥ
Dativejeṭuṣe jeṭivadbhyām jeṭivadbhyaḥ
Ablativejeṭuṣaḥ jeṭivadbhyām jeṭivadbhyaḥ
Genitivejeṭuṣaḥ jeṭuṣoḥ jeṭuṣām
Locativejeṭuṣi jeṭuṣoḥ jeṭivatsu

Compound jeṭivat -

Adverb -jeṭivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria