Declension table of ?jeṭāna

Deva

NeuterSingularDualPlural
Nominativejeṭānam jeṭāne jeṭānāni
Vocativejeṭāna jeṭāne jeṭānāni
Accusativejeṭānam jeṭāne jeṭānāni
Instrumentaljeṭānena jeṭānābhyām jeṭānaiḥ
Dativejeṭānāya jeṭānābhyām jeṭānebhyaḥ
Ablativejeṭānāt jeṭānābhyām jeṭānebhyaḥ
Genitivejeṭānasya jeṭānayoḥ jeṭānānām
Locativejeṭāne jeṭānayoḥ jeṭāneṣu

Compound jeṭāna -

Adverb -jeṭānam -jeṭānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria