Declension table of ?jeṭāna

Deva

MasculineSingularDualPlural
Nominativejeṭānaḥ jeṭānau jeṭānāḥ
Vocativejeṭāna jeṭānau jeṭānāḥ
Accusativejeṭānam jeṭānau jeṭānān
Instrumentaljeṭānena jeṭānābhyām jeṭānaiḥ jeṭānebhiḥ
Dativejeṭānāya jeṭānābhyām jeṭānebhyaḥ
Ablativejeṭānāt jeṭānābhyām jeṭānebhyaḥ
Genitivejeṭānasya jeṭānayoḥ jeṭānānām
Locativejeṭāne jeṭānayoḥ jeṭāneṣu

Compound jeṭāna -

Adverb -jeṭānam -jeṭānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria