Declension table of ?jeṣyat

Deva

NeuterSingularDualPlural
Nominativejeṣyat jeṣyantī jeṣyatī jeṣyanti
Vocativejeṣyat jeṣyantī jeṣyatī jeṣyanti
Accusativejeṣyat jeṣyantī jeṣyatī jeṣyanti
Instrumentaljeṣyatā jeṣyadbhyām jeṣyadbhiḥ
Dativejeṣyate jeṣyadbhyām jeṣyadbhyaḥ
Ablativejeṣyataḥ jeṣyadbhyām jeṣyadbhyaḥ
Genitivejeṣyataḥ jeṣyatoḥ jeṣyatām
Locativejeṣyati jeṣyatoḥ jeṣyatsu

Adverb -jeṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria