Declension table of jeṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jeṣyat | jeṣyantī jeṣyatī | jeṣyanti |
Vocative | jeṣyat | jeṣyantī jeṣyatī | jeṣyanti |
Accusative | jeṣyat | jeṣyantī jeṣyatī | jeṣyanti |
Instrumental | jeṣyatā | jeṣyadbhyām | jeṣyadbhiḥ |
Dative | jeṣyate | jeṣyadbhyām | jeṣyadbhyaḥ |
Ablative | jeṣyataḥ | jeṣyadbhyām | jeṣyadbhyaḥ |
Genitive | jeṣyataḥ | jeṣyatoḥ | jeṣyatām |
Locative | jeṣyati | jeṣyatoḥ | jeṣyatsu |