Declension table of ?jeṣyat

Deva

MasculineSingularDualPlural
Nominativejeṣyan jeṣyantau jeṣyantaḥ
Vocativejeṣyan jeṣyantau jeṣyantaḥ
Accusativejeṣyantam jeṣyantau jeṣyataḥ
Instrumentaljeṣyatā jeṣyadbhyām jeṣyadbhiḥ
Dativejeṣyate jeṣyadbhyām jeṣyadbhyaḥ
Ablativejeṣyataḥ jeṣyadbhyām jeṣyadbhyaḥ
Genitivejeṣyataḥ jeṣyatoḥ jeṣyatām
Locativejeṣyati jeṣyatoḥ jeṣyatsu

Compound jeṣyat -

Adverb -jeṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria