Declension table of ?jeṣyantī

Deva

FeminineSingularDualPlural
Nominativejeṣyantī jeṣyantyau jeṣyantyaḥ
Vocativejeṣyanti jeṣyantyau jeṣyantyaḥ
Accusativejeṣyantīm jeṣyantyau jeṣyantīḥ
Instrumentaljeṣyantyā jeṣyantībhyām jeṣyantībhiḥ
Dativejeṣyantyai jeṣyantībhyām jeṣyantībhyaḥ
Ablativejeṣyantyāḥ jeṣyantībhyām jeṣyantībhyaḥ
Genitivejeṣyantyāḥ jeṣyantyoḥ jeṣyantīnām
Locativejeṣyantyām jeṣyantyoḥ jeṣyantīṣu

Compound jeṣyanti - jeṣyantī -

Adverb -jeṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria