Declension table of jeṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jeṣyamāṇā | jeṣyamāṇe | jeṣyamāṇāḥ |
Vocative | jeṣyamāṇe | jeṣyamāṇe | jeṣyamāṇāḥ |
Accusative | jeṣyamāṇām | jeṣyamāṇe | jeṣyamāṇāḥ |
Instrumental | jeṣyamāṇayā | jeṣyamāṇābhyām | jeṣyamāṇābhiḥ |
Dative | jeṣyamāṇāyai | jeṣyamāṇābhyām | jeṣyamāṇābhyaḥ |
Ablative | jeṣyamāṇāyāḥ | jeṣyamāṇābhyām | jeṣyamāṇābhyaḥ |
Genitive | jeṣyamāṇāyāḥ | jeṣyamāṇayoḥ | jeṣyamāṇānām |
Locative | jeṣyamāṇāyām | jeṣyamāṇayoḥ | jeṣyamāṇāsu |