Declension table of ?jeṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejeṣyamāṇā jeṣyamāṇe jeṣyamāṇāḥ
Vocativejeṣyamāṇe jeṣyamāṇe jeṣyamāṇāḥ
Accusativejeṣyamāṇām jeṣyamāṇe jeṣyamāṇāḥ
Instrumentaljeṣyamāṇayā jeṣyamāṇābhyām jeṣyamāṇābhiḥ
Dativejeṣyamāṇāyai jeṣyamāṇābhyām jeṣyamāṇābhyaḥ
Ablativejeṣyamāṇāyāḥ jeṣyamāṇābhyām jeṣyamāṇābhyaḥ
Genitivejeṣyamāṇāyāḥ jeṣyamāṇayoḥ jeṣyamāṇānām
Locativejeṣyamāṇāyām jeṣyamāṇayoḥ jeṣyamāṇāsu

Adverb -jeṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria