Declension table of jeṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jeṣyamāṇam | jeṣyamāṇe | jeṣyamāṇāni |
Vocative | jeṣyamāṇa | jeṣyamāṇe | jeṣyamāṇāni |
Accusative | jeṣyamāṇam | jeṣyamāṇe | jeṣyamāṇāni |
Instrumental | jeṣyamāṇena | jeṣyamāṇābhyām | jeṣyamāṇaiḥ |
Dative | jeṣyamāṇāya | jeṣyamāṇābhyām | jeṣyamāṇebhyaḥ |
Ablative | jeṣyamāṇāt | jeṣyamāṇābhyām | jeṣyamāṇebhyaḥ |
Genitive | jeṣyamāṇasya | jeṣyamāṇayoḥ | jeṣyamāṇānām |
Locative | jeṣyamāṇe | jeṣyamāṇayoḥ | jeṣyamāṇeṣu |