Declension table of ?jeṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativejeṣyamāṇam jeṣyamāṇe jeṣyamāṇāni
Vocativejeṣyamāṇa jeṣyamāṇe jeṣyamāṇāni
Accusativejeṣyamāṇam jeṣyamāṇe jeṣyamāṇāni
Instrumentaljeṣyamāṇena jeṣyamāṇābhyām jeṣyamāṇaiḥ
Dativejeṣyamāṇāya jeṣyamāṇābhyām jeṣyamāṇebhyaḥ
Ablativejeṣyamāṇāt jeṣyamāṇābhyām jeṣyamāṇebhyaḥ
Genitivejeṣyamāṇasya jeṣyamāṇayoḥ jeṣyamāṇānām
Locativejeṣyamāṇe jeṣyamāṇayoḥ jeṣyamāṇeṣu

Compound jeṣyamāṇa -

Adverb -jeṣyamāṇam -jeṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria