Declension table of ?jeṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejeṣyamāṇaḥ jeṣyamāṇau jeṣyamāṇāḥ
Vocativejeṣyamāṇa jeṣyamāṇau jeṣyamāṇāḥ
Accusativejeṣyamāṇam jeṣyamāṇau jeṣyamāṇān
Instrumentaljeṣyamāṇena jeṣyamāṇābhyām jeṣyamāṇaiḥ jeṣyamāṇebhiḥ
Dativejeṣyamāṇāya jeṣyamāṇābhyām jeṣyamāṇebhyaḥ
Ablativejeṣyamāṇāt jeṣyamāṇābhyām jeṣyamāṇebhyaḥ
Genitivejeṣyamāṇasya jeṣyamāṇayoḥ jeṣyamāṇānām
Locativejeṣyamāṇe jeṣyamāṇayoḥ jeṣyamāṇeṣu

Compound jeṣyamāṇa -

Adverb -jeṣyamāṇam -jeṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria